Original

ततः सा तपसोग्रेण पीडयित्वात्मनस्तनुम् ।पितृदेवार्चनरता बभूव विजने वने ॥ ८ ॥

Segmented

ततः सा तपसा उग्रेण पीडयित्वा आत्मनः तनुम् पितृ-देव-अर्चन-रता बभूव विजने वने

Analysis

Word Lemma Parse
ततः ततस् pos=i
सा तद् pos=n,g=f,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
उग्रेण उग्र pos=a,g=n,c=3,n=s
पीडयित्वा पीडय् pos=vi
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
तनुम् तनु pos=n,g=f,c=2,n=s
पितृ पितृ pos=n,comp=y
देव देव pos=n,comp=y
अर्चन अर्चन pos=n,comp=y
रता रम् pos=va,g=f,c=1,n=s,f=part
बभूव भू pos=v,p=3,n=s,l=lit
विजने विजन pos=a,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s