Original

सा पित्रा दीयमानापि भर्त्रे नैच्छदनिन्दिता ।आत्मनः सदृशं सा तु भर्तारं नान्वपश्यत ॥ ७ ॥

Segmented

सा पित्रा दा अपि भर्त्रे न ऐच्छत् अनिन्दिता आत्मनः सदृशम् सा तु भर्तारम् न अन्वपश्यत

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
दा दा pos=va,g=f,c=1,n=s,f=part
अपि अपि pos=i
भर्त्रे भर्तृ pos=n,g=m,c=4,n=s
pos=i
ऐच्छत् इष् pos=v,p=3,n=s,l=lan
अनिन्दिता अनिन्दित pos=a,g=f,c=1,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
सदृशम् सदृश pos=a,g=m,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
pos=i
अन्वपश्यत अनुपश् pos=v,p=3,n=s,l=lan