Original

उपवासैः पूजयन्ती पितॄन्देवांश्च सा पुरा ।तस्यास्तु तपसोग्रेण महान्कालोऽत्यगान्नृप ॥ ६ ॥

Segmented

उपवासैः पूजयन्ती पितॄन् देवान् च सा पुरा तस्याः तु तपसा उग्रेण महान् कालो अत्यगात् नृप

Analysis

Word Lemma Parse
उपवासैः उपवास pos=n,g=m,c=3,n=p
पूजयन्ती पूजय् pos=va,g=f,c=1,n=s,f=part
पितॄन् पितृ pos=n,g=m,c=2,n=p
देवान् देव pos=n,g=m,c=2,n=p
pos=i
सा तद् pos=n,g=f,c=1,n=s
पुरा पुरा pos=i
तस्याः तद् pos=n,g=f,c=6,n=s
तु तु pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
उग्रेण उग्र pos=a,g=n,c=3,n=s
महान् महत् pos=a,g=m,c=1,n=s
कालो काल pos=n,g=m,c=1,n=s
अत्यगात् अतिगा pos=v,p=3,n=s,l=lun
नृप नृप pos=n,g=m,c=8,n=s