Original

सुभ्रूः सा ह्यथ कल्याणी पुण्डरीकनिभेक्षणा ।महता तपसोग्रेण कृत्वाश्रममनिन्दिता ॥ ५ ॥

Segmented

सुभ्रूः सा हि अथ कल्याणी पुण्डरीक-निभ-ईक्षणा महता तपसा उग्रेण कृत्वा आश्रमम् अनिन्दिता

Analysis

Word Lemma Parse
सुभ्रूः सुभ्रू pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
हि हि pos=i
अथ अथ pos=i
कल्याणी कल्याण pos=a,g=f,c=1,n=s
पुण्डरीक पुण्डरीक pos=n,comp=y
निभ निभ pos=a,comp=y
ईक्षणा ईक्षण pos=n,g=f,c=1,n=s
महता महत् pos=a,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
उग्रेण उग्र pos=a,g=n,c=3,n=s
कृत्वा कृ pos=vi
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
अनिन्दिता अनिन्दित pos=a,g=f,c=1,n=s