Original

तां च दृष्ट्वा भृशं प्रीतः कुणिर्गार्ग्यो महायशाः ।जगाम त्रिदिवं राजन्संत्यज्येह कलेवरम् ॥ ४ ॥

Segmented

ताम् च दृष्ट्वा भृशम् प्रीतः कुणिः गार्ग्यो महा-यशाः जगाम त्रिदिवम् राजन् संत्यज्य इह कलेवरम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
दृष्ट्वा दृश् pos=vi
भृशम् भृशम् pos=i
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
कुणिः कुणि pos=n,g=m,c=1,n=s
गार्ग्यो गार्ग्य pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
त्रिदिवम् त्रिदिव pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
संत्यज्य संत्यज् pos=vi
इह इह pos=i
कलेवरम् कलेवर pos=n,g=n,c=2,n=s