Original

ते पृष्टा यदुसिंहेन कुरुक्षेत्रफलं विभो ।समाचख्युर्महात्मानस्तस्मै सर्वं यथातथम् ॥ २६ ॥

Segmented

ते पृष्टा यदु-सिंहेन कुरुक्षेत्र-फलम् विभो समाचख्युः महात्मानः तस्मै सर्वम् यथातथम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
पृष्टा प्रच्छ् pos=va,g=m,c=1,n=p,f=part
यदु यदु pos=n,comp=y
सिंहेन सिंह pos=n,g=m,c=3,n=s
कुरुक्षेत्र कुरुक्षेत्र pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
विभो विभु pos=a,g=m,c=8,n=s
समाचख्युः समाख्या pos=v,p=3,n=p,l=lit
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
तस्मै तद् pos=n,g=m,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
यथातथम् यथातथ pos=a,g=n,c=2,n=s