Original

समन्तपञ्चकद्वारात्ततो निष्क्रम्य माधवः ।पप्रच्छर्षिगणान्रामः कुरुक्षेत्रस्य यत्फलम् ॥ २५ ॥

Segmented

समन्तपञ्चक-द्वारात् ततो निष्क्रम्य माधवः पप्रच्छ ऋषि-गणान् रामः कुरुक्षेत्रस्य यत् फलम्

Analysis

Word Lemma Parse
समन्तपञ्चक समन्तपञ्चक pos=n,comp=y
द्वारात् द्वार pos=n,g=n,c=5,n=s
ततो ततस् pos=i
निष्क्रम्य निष्क्रम् pos=vi
माधवः माधव pos=n,g=m,c=1,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
ऋषि ऋषि pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
रामः राम pos=n,g=m,c=1,n=s
कुरुक्षेत्रस्य कुरुक्षेत्र pos=n,g=n,c=6,n=s
यत् यद् pos=n,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s