Original

तत्रस्थश्चापि शुश्राव हतं शल्यं हलायुधः ।तत्रापि दत्त्वा दानानि द्विजातिभ्यः परंतप ।शुशोच शल्यं संग्रामे निहतं पाण्डवैस्तदा ॥ २४ ॥

Segmented

तत्रस्थः च अपि शुश्राव हतम् शल्यम् हलायुधः तत्र अपि दत्त्वा दानानि द्विजातिभ्यः परंतप शुशोच शल्यम् संग्रामे निहतम् पाण्डवैः तदा

Analysis

Word Lemma Parse
तत्रस्थः तत्रस्थ pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
शुश्राव श्रु pos=v,p=3,n=s,l=lit
हतम् हन् pos=va,g=m,c=2,n=s,f=part
शल्यम् शल्य pos=n,g=m,c=2,n=s
हलायुधः हलायुध pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
अपि अपि pos=i
दत्त्वा दा pos=vi
दानानि दान pos=n,g=n,c=2,n=p
द्विजातिभ्यः द्विजाति pos=n,g=m,c=4,n=p
परंतप परंतप pos=a,g=m,c=8,n=s
शुशोच शुच् pos=v,p=3,n=s,l=lit
शल्यम् शल्य pos=n,g=m,c=2,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
तदा तदा pos=i