Original

साधयित्वा तदात्मानं तस्याः स गतिमन्वयात् ।दुःखितो भरतश्रेष्ठ तस्या रूपबलात्कृतः ।एतत्ते वृद्धकन्याया व्याख्यातं चरितं महत् ॥ २३ ॥

Segmented

साधयित्वा तदा आत्मानम् तस्याः स गतिम् अन्वयात् दुःखितो भरत-श्रेष्ठ तस्या रूप-बलात्कृतः एतत् ते वृद्ध-कन्यायाः व्याख्यातम् चरितम् महत्

Analysis

Word Lemma Parse
साधयित्वा साधय् pos=vi
तदा तदा pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
तद् pos=n,g=m,c=1,n=s
गतिम् गति pos=n,g=f,c=2,n=s
अन्वयात् अनुया pos=v,p=3,n=s,l=lun
दुःखितो दुःखित pos=a,g=m,c=1,n=s
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
तस्या तद् pos=n,g=f,c=6,n=s
रूप रूप pos=n,comp=y
बलात्कृतः बलात्कृत pos=a,g=m,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
वृद्ध वृद्ध pos=a,comp=y
कन्यायाः कन्या pos=n,g=f,c=6,n=s
व्याख्यातम् व्याख्या pos=va,g=n,c=1,n=s,f=part
चरितम् चरित pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s