Original

ऋषिरप्यभवद्दीनस्तस्या रूपं विचिन्तयन् ।समयेन तपोऽर्धं च कृच्छ्रात्प्रतिगृहीतवान् ॥ २२ ॥

Segmented

ऋषिः अपि अभवत् दीनः तस्याः रूपम् विचिन्तयन् समयेन तपो ऽर्धम् च कृच्छ्रात् प्रतिगृहीतवान्

Analysis

Word Lemma Parse
ऋषिः ऋषि pos=n,g=m,c=1,n=s
अपि अपि pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
दीनः दीन pos=a,g=m,c=1,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
विचिन्तयन् विचिन्तय् pos=va,g=m,c=1,n=s,f=part
समयेन समय pos=n,g=m,c=3,n=s
तपो तपस् pos=n,g=n,c=2,n=s
ऽर्धम् अर्ध pos=a,g=n,c=2,n=s
pos=i
कृच्छ्रात् कृच्छ्र pos=n,g=n,c=5,n=s
प्रतिगृहीतवान् प्रतिग्रह् pos=va,g=m,c=1,n=s,f=part