Original

चत्वारिंशतमष्टौ च द्वे चाष्टौ सम्यगाचरेत् ।यो ब्रह्मचर्यं वर्षाणि फलं तस्य लभेत सः ।एवमुक्त्वा ततः साध्वी देहं त्यक्त्वा दिवं गता ॥ २१ ॥

Segmented

चत्वारिंशतम् अष्टौ च द्वे च अष्टौ सम्यग् आचरेत् यो ब्रह्मचर्यम् वर्षाणि फलम् तस्य लभेत सः एवम् उक्त्वा ततः साध्वी देहम् त्यक्त्वा दिवम् गता

Analysis

Word Lemma Parse
चत्वारिंशतम् चत्वारिंशत् pos=n,g=f,c=2,n=s
अष्टौ अष्टन् pos=n,g=m,c=2,n=p
pos=i
द्वे द्वि pos=n,g=n,c=2,n=d
pos=i
अष्टौ अष्टन् pos=n,g=m,c=2,n=p
सम्यग् सम्यक् pos=i
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin
यो यद् pos=n,g=m,c=1,n=s
ब्रह्मचर्यम् ब्रह्मचर्य pos=n,g=n,c=2,n=s
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
फलम् फल pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=n,c=6,n=s
लभेत लभ् pos=v,p=3,n=s,l=vidhilin
सः तद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
ततः ततस् pos=i
साध्वी साधु pos=a,g=f,c=1,n=s
देहम् देह pos=n,g=m,c=2,n=s
त्यक्त्वा त्यज् pos=vi
दिवम् दिव् pos=n,g=,c=2,n=s
गता गम् pos=va,g=f,c=1,n=s,f=part