Original

सानुज्ञाताब्रवीद्भूयो योऽस्मिंस्तीर्थे समाहितः ।वत्स्यते रजनीमेकां तर्पयित्वा दिवौकसः ॥ २० ॥

Segmented

सा अनुज्ञाता अब्रवीत् भूयो यो अस्मिन् तीर्थे समाहितः वत्स्यते रजनीम् एकाम् तर्पयित्वा दिवौकसः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
अनुज्ञाता अनुज्ञा pos=va,g=f,c=1,n=s,f=part
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
भूयो भूयस् pos=i
यो यद् pos=n,g=m,c=1,n=s
अस्मिन् इदम् pos=n,g=n,c=7,n=s
तीर्थे तीर्थ pos=n,g=n,c=7,n=s
समाहितः समाहित pos=a,g=m,c=1,n=s
वत्स्यते वस् pos=v,p=3,n=s,l=lrt
रजनीम् रजनी pos=n,g=f,c=2,n=s
एकाम् एक pos=n,g=f,c=2,n=s
तर्पयित्वा तर्पय् pos=vi
दिवौकसः दिवौकस् pos=n,g=m,c=2,n=p