Original

सुदुष्करमिदं ब्रह्मंस्त्वत्तः श्रुतमनुत्तमम् ।आख्याहि तत्त्वमखिलं यथा तपसि सा स्थिता ॥ २ ॥

Segmented

सु दुष्करम् इदम् ब्रह्मन् त्वत्तः श्रुतम् अनुत्तमम् आख्याहि तत्त्वम् अखिलम् यथा तपसि सा स्थिता

Analysis

Word Lemma Parse
सु सु pos=i
दुष्करम् दुष्कर pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
अनुत्तमम् अनुत्तम pos=a,g=n,c=1,n=s
आख्याहि आख्या pos=v,p=2,n=s,l=lot
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
अखिलम् अखिल pos=a,g=n,c=2,n=s
यथा यथा pos=i
तपसि तपस् pos=n,g=n,c=7,n=s
सा तद् pos=n,g=f,c=1,n=s
स्थिता स्था pos=va,g=f,c=1,n=s,f=part