Original

यस्त्वया समयो विप्र कृतो मे तपतां वर ।तेनोषितास्मि भद्रं ते स्वस्ति तेऽस्तु व्रजाम्यहम् ॥ १९ ॥

Segmented

यः त्वया समयो विप्र कृतो मे तपताम् वर तेन उषिता अस्मि भद्रम् ते स्वस्ति ते ऽस्तु व्रजामि अहम्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
समयो समय pos=n,g=m,c=1,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
तपताम् तप् pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s
तेन तद् pos=n,g=m,c=3,n=s
उषिता वस् pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
व्रजामि व्रज् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s