Original

तां दृष्ट्वा गालविः प्रीतो दीपयन्तीमिवात्मना ।उवास च क्षपामेकां प्रभाते साब्रवीच्च तम् ॥ १८ ॥

Segmented

ताम् दृष्ट्वा गालविः प्रीतो दीपयन्तीम् इव आत्मना उवास च क्षपाम् एकाम् प्रभाते सा अब्रवीत् च तम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
गालविः गालवि pos=n,g=m,c=1,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
दीपयन्तीम् दीपय् pos=va,g=f,c=2,n=s,f=part
इव इव pos=i
आत्मना आत्मन् pos=n,g=m,c=3,n=s
उवास वस् pos=v,p=3,n=s,l=lit
pos=i
क्षपाम् क्षपा pos=n,g=f,c=2,n=s
एकाम् एक pos=n,g=f,c=2,n=s
प्रभाते प्रभात pos=n,g=n,c=7,n=s
सा तद् pos=n,g=f,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
तम् तद् pos=n,g=m,c=2,n=s