Original

सा रात्रावभवद्राजंस्तरुणी देववर्णिनी ।दिव्याभरणवस्त्रा च दिव्यस्रगनुलेपना ॥ १७ ॥

Segmented

सा रात्रौ अभवत् राजन् तरुणी देव-वर्णिन् दिव्य-आभरण-वस्त्रा च दिव्य-स्रज्-अनुलेपना

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
रात्रौ रात्रि pos=n,g=f,c=7,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
तरुणी तरुण pos=a,g=f,c=1,n=s
देव देव pos=n,comp=y
वर्णिन् वर्णिन् pos=a,g=f,c=1,n=s
दिव्य दिव्य pos=a,comp=y
आभरण आभरण pos=n,comp=y
वस्त्रा वस्त्र pos=n,g=f,c=1,n=s
pos=i
दिव्य दिव्य pos=a,comp=y
स्रज् स्रज् pos=n,comp=y
अनुलेपना अनुलेपन pos=n,g=f,c=1,n=s