Original

तथेति सा प्रतिश्रुत्य तस्मै पाणिं ददौ तदा ।चक्रे च पाणिग्रहणं तस्योद्वाहं च गालविः ॥ १६ ॥

Segmented

तथा इति सा प्रतिश्रुत्य तस्मै पाणिम् ददौ तदा चक्रे च पाणिग्रहणम् तस्य उद्वाहम् च गालविः

Analysis

Word Lemma Parse
तथा तथा pos=i
इति इति pos=i
सा तद् pos=n,g=f,c=1,n=s
प्रतिश्रुत्य प्रतिश्रु pos=vi
तस्मै तद् pos=n,g=m,c=4,n=s
पाणिम् पाणि pos=n,g=m,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit
तदा तदा pos=i
चक्रे कृ pos=v,p=3,n=s,l=lit
pos=i
पाणिग्रहणम् पाणिग्रहण pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
उद्वाहम् उद्वाह pos=n,g=m,c=2,n=s
pos=i
गालविः गालवि pos=n,g=m,c=1,n=s