Original

इत्युक्ते चास्या जग्राह पाणिं गालवसंभवः ।ऋषिः प्राक्शृङ्गवान्नाम समयं चेदमब्रवीत् ॥ १४ ॥

Segmented

इति उक्ते च अस्याः जग्राह पाणिम् गालव-सम्भवः ऋषिः प्राक् शृङ्गवन्त् नाम समयम् च इदम् अब्रवीत्

Analysis

Word Lemma Parse
इति इति pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
pos=i
अस्याः इदम् pos=n,g=f,c=6,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
पाणिम् पाणि pos=n,g=m,c=2,n=s
गालव गालव pos=n,comp=y
सम्भवः सम्भव pos=n,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
प्राक् प्राक् pos=i
शृङ्गवन्त् शृङ्गवन्त् pos=n,g=m,c=1,n=s
नाम नाम pos=i
समयम् समय pos=n,g=m,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan