Original

तन्नारदवचः श्रुत्वा साब्रवीदृषिसंसदि ।तपसोऽर्धं प्रयच्छामि पाणिग्राहस्य सत्तमाः ॥ १३ ॥

Segmented

तत् नारद-वचः श्रुत्वा सा अब्रवीत् ऋषि-संसदि तपसो ऽर्धम् प्रयच्छामि पाणिग्राहस्य सत्तमाः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
नारद नारद pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सा तद् pos=n,g=f,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
ऋषि ऋषि pos=n,comp=y
संसदि संसद् pos=n,g=f,c=7,n=s
तपसो तपस् pos=n,g=n,c=6,n=s
ऽर्धम् अर्ध pos=n,g=n,c=2,n=s
प्रयच्छामि प्रयम् pos=v,p=1,n=s,l=lat
पाणिग्राहस्य पाणिग्राह pos=n,g=m,c=6,n=s
सत्तमाः सत्तम pos=a,g=m,c=8,n=p