Original

एवं हि श्रुतमस्माभिर्देवलोके महाव्रते ।तपः परमकं प्राप्तं न तु लोकास्त्वया जिताः ॥ १२ ॥

Segmented

एवम् हि श्रुतम् अस्माभिः देव-लोके महा-व्रते तपः परमकम् प्राप्तम् न तु लोकाः त्वया जिताः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
हि हि pos=i
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
अस्माभिः मद् pos=n,g=,c=3,n=p
देव देव pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
व्रते व्रत pos=n,g=f,c=8,n=s
तपः तपस् pos=n,g=n,c=1,n=s
परमकम् परमक pos=a,g=n,c=1,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
pos=i
तु तु pos=i
लोकाः लोक pos=n,g=m,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
जिताः जि pos=va,g=m,c=1,n=p,f=part