Original

मोक्तुकामां तु तां दृष्ट्वा शरीरं नारदोऽब्रवीत् ।असंस्कृतायाः कन्यायाः कुतो लोकास्तवानघे ॥ ११ ॥

Segmented

मोक्तु-कामाम् तु ताम् दृष्ट्वा शरीरम् नारदो ऽब्रवीत् अ संस्कृतायाः कन्यायाः कुतो लोकाः ते अनघे

Analysis

Word Lemma Parse
मोक्तु मोक्तु pos=n,comp=y
कामाम् काम pos=n,g=f,c=2,n=s
तु तु pos=i
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
शरीरम् शरीर pos=n,g=n,c=2,n=s
नारदो नारद pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
संस्कृतायाः संस्कृ pos=va,g=f,c=6,n=s,f=part
कन्यायाः कन्या pos=n,g=f,c=6,n=s
कुतो कुतस् pos=i
लोकाः लोक pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
अनघे अनघ pos=a,g=f,c=8,n=s