Original

सा नाशकद्यदा गन्तुं पदात्पदमपि स्वयम् ।चकार गमने बुद्धिं परलोकाय वै तदा ॥ १० ॥

Segmented

सा न अशकत् यदा गन्तुम् पदात् पदम् अपि स्वयम् चकार गमने बुद्धिम् पर-लोकाय वै तदा

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
pos=i
अशकत् शक् pos=v,p=3,n=s,l=lun
यदा यदा pos=i
गन्तुम् गम् pos=vi
पदात् पद pos=n,g=n,c=5,n=s
पदम् पद pos=n,g=n,c=2,n=s
अपि अपि pos=i
स्वयम् स्वयम् pos=i
चकार कृ pos=v,p=3,n=s,l=lit
गमने गमन pos=n,g=n,c=7,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
पर पर pos=n,comp=y
लोकाय लोक pos=n,g=m,c=4,n=s
वै वै pos=i
तदा तदा pos=i