Original

जनमेजय उवाच ।कथं कुमारी भगवंस्तपोयुक्ता ह्यभूत्पुरा ।किमर्थं च तपस्तेपे को वास्या नियमोऽभवत् ॥ १ ॥

Segmented

जनमेजय उवाच कथम् कुमारी भगवन् तपः-युक्ता हि अभूत् पुरा किमर्थम् च तपः तेपे को वा अस्याः नियमो ऽभवत्

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
कुमारी कुमारी pos=n,g=f,c=1,n=s
भगवन् भगवत् pos=a,g=m,c=8,n=s
तपः तपस् pos=n,comp=y
युक्ता युज् pos=va,g=f,c=1,n=s,f=part
हि हि pos=i
अभूत् भू pos=v,p=3,n=s,l=lun
पुरा पुरा pos=i
किमर्थम् किमर्थम् pos=i
pos=i
तपः तपस् pos=n,g=n,c=2,n=s
तेपे तप् pos=v,p=3,n=s,l=lit
को pos=n,g=m,c=1,n=s
वा वा pos=i
अस्याः इदम् pos=n,g=f,c=6,n=s
नियमो नियम pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan