Original

स्थाणोर्वृषस्य सदृशं स्कन्धनेत्रगतिस्वरैः ।पुष्टश्लिष्टायतभुजं सुविस्तीर्णघनोरसम् ॥ ९ ॥

Segmented

स्थाणोः वृषस्य सदृशम् स्कन्ध-नेत्र-गति-स्वरैः पुः-श्लिष्ट-आयत-भुजम् सु विस्तीर्ण-घन-उरस्

Analysis

Word Lemma Parse
स्थाणोः स्थाणु pos=n,g=m,c=6,n=s
वृषस्य वृष pos=n,g=m,c=6,n=s
सदृशम् सदृश pos=a,g=m,c=2,n=s
स्कन्ध स्कन्ध pos=n,comp=y
नेत्र नेत्र pos=n,comp=y
गति गति pos=n,comp=y
स्वरैः स्वर pos=n,g=m,c=3,n=p
पुः पुष् pos=va,comp=y,f=part
श्लिष्ट श्लिष् pos=va,comp=y,f=part
आयत आयम् pos=va,comp=y,f=part
भुजम् भुज pos=n,g=m,c=2,n=s
सु सु pos=i
विस्तीर्ण विस्तृ pos=va,comp=y,f=part
घन घन pos=a,comp=y
उरस् उरस् pos=n,g=m,c=2,n=s