Original

स्वङ्गं प्रच्छन्नशिरसं कम्बुग्रीवं प्रियंवदम् ।व्याकोशपद्माभिमुखं व्याघ्रास्यं मेरुगौरवम् ॥ ८ ॥

Segmented

सु अङ्गम् प्रच्छन्न-शिरसम् कम्बु-ग्रीवम् प्रियंवदम् व्याकोश-पद्म-अभिमुखम् व्याघ्र-आस्यम् मेरु-गौरवम्

Analysis

Word Lemma Parse
सु सु pos=i
अङ्गम् अङ्ग pos=n,g=m,c=2,n=s
प्रच्छन्न प्रच्छद् pos=va,comp=y,f=part
शिरसम् शिरस् pos=n,g=m,c=2,n=s
कम्बु कम्बु pos=n,comp=y
ग्रीवम् ग्रीवा pos=n,g=m,c=2,n=s
प्रियंवदम् प्रियंवद pos=a,g=m,c=2,n=s
व्याकोश व्याकोश pos=a,comp=y
पद्म पद्म pos=n,comp=y
अभिमुखम् अभिमुख pos=a,g=m,c=2,n=s
व्याघ्र व्याघ्र pos=n,comp=y
आस्यम् आस्य pos=n,g=m,c=2,n=s
मेरु मेरु pos=n,comp=y
गौरवम् गौरव pos=n,g=m,c=2,n=s