Original

ततो दुर्योधनः स्थित्वा रथे रथवरोत्तमम् ।सर्वयुद्धविभागज्ञमन्तकप्रतिमं युधि ॥ ७ ॥

Segmented

ततो दुर्योधनः स्थित्वा रथे रथ-वर-उत्तमम् सर्व-युद्ध-विभाग-ज्ञम् अन्तक-प्रतिमम् युधि

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
स्थित्वा स्था pos=vi
रथे रथ pos=n,g=m,c=7,n=s
रथ रथ pos=n,comp=y
वर वर pos=a,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
युद्ध युद्ध pos=n,comp=y
विभाग विभाग pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
अन्तक अन्तक pos=n,comp=y
प्रतिमम् प्रतिमा pos=n,g=m,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s