Original

कृत्वा सेनाप्रणेतारं परांस्त्वं योद्धुमर्हसि ।येनाभिगुप्ताः संग्रामे जयेमासुहृदो वयम् ॥ ६ ॥

Segmented

कृत्वा सेना-प्रणेतृ परान् त्वम् योद्धुम् अर्हसि येन अभिगुप्ताः संग्रामे जयेम असुहृद् वयम्

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
सेना सेना pos=n,comp=y
प्रणेतृ प्रणेतृ pos=n,g=m,c=2,n=s
परान् पर pos=n,g=m,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
योद्धुम् युध् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
येन यद् pos=n,g=m,c=3,n=s
अभिगुप्ताः अभिगुप् pos=va,g=m,c=1,n=p,f=part
संग्रामे संग्राम pos=n,g=m,c=7,n=s
जयेम जि pos=v,p=1,n=p,l=vidhilin
असुहृद् असुहृद् pos=n,g=m,c=2,n=p
वयम् मद् pos=n,g=,c=1,n=p