Original

तेऽब्रुवन्सहितास्तत्र राजानं सैन्यसंनिधौ ।कृतयत्ना रणे राजन्संपूज्य विधिवत्तदा ॥ ५ ॥

Segmented

ते ऽब्रुवन् सहिताः तत्र राजानम् सैन्य-संनिधौ कृत-यत्नाः रणे राजन् सम्पूज्य विधिवत् तदा

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
सहिताः सहित pos=a,g=m,c=1,n=p
तत्र तत्र pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
सैन्य सैन्य pos=n,comp=y
संनिधौ संनिधि pos=n,g=m,c=7,n=s
कृत कृ pos=va,comp=y,f=part
यत्नाः यत्न pos=n,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सम्पूज्य सम्पूजय् pos=vi
विधिवत् विधिवत् pos=i
तदा तदा pos=i