Original

रणे कर्णे हते वीरे त्रासिता जितकाशिभिः ।नालभञ्शर्म ते पुत्रा हिमवन्तमृते गिरिम् ॥ ४ ॥

Segmented

रणे कर्णे हते वीरे त्रासिता जित-काशिन् न अलभन् शर्म ते पुत्रा हिमवन्तम् ऋते गिरिम्

Analysis

Word Lemma Parse
रणे रण pos=n,g=m,c=7,n=s
कर्णे कर्ण pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
वीरे वीर pos=n,g=m,c=7,n=s
त्रासिता त्रासय् pos=va,g=m,c=1,n=p,f=part
जित जि pos=va,comp=y,f=part
काशिन् काशिन् pos=a,g=m,c=3,n=p
pos=i
अलभन् लभ् pos=v,p=3,n=p,l=lan
शर्म शर्मन् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
पुत्रा पुत्र pos=n,g=m,c=1,n=p
हिमवन्तम् हिमवन्त् pos=n,g=m,c=2,n=s
ऋते ऋते pos=i
गिरिम् गिरि pos=n,g=m,c=2,n=s