Original

सुषेणोऽरिष्टसेनश्च धृतसेनश्च वीर्यवान् ।जयत्सेनश्च राजानस्ते रात्रिमुषितास्ततः ॥ ३ ॥

Segmented

सुषेणो अरिष्टसेनः च धृतसेनः च वीर्यवान् जयत्सेनः च राजानः ते रात्रिम् उषिताः ततस्

Analysis

Word Lemma Parse
सुषेणो सुषेण pos=n,g=m,c=1,n=s
अरिष्टसेनः अरिष्टसेन pos=n,g=m,c=1,n=s
pos=i
धृतसेनः धृतसेन pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
जयत्सेनः जयत्सेन pos=n,g=m,c=1,n=s
pos=i
राजानः राजन् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
उषिताः वस् pos=va,g=m,c=1,n=p,f=part
ततस् ततस् pos=i