Original

अभिषिच्यस्व राजेन्द्र देवानामिव पावकिः ।जहि शत्रून्रणे वीर महेन्द्रो दानवानिव ॥ २७ ॥

Segmented

अभिषिच्यस्व राज-इन्द्र देवानाम् इव पावकिः जहि शत्रून् रणे वीर महा-इन्द्रः दानवान् इव

Analysis

Word Lemma Parse
अभिषिच्यस्व अभिषिच् pos=v,p=2,n=s,l=lot
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
इव इव pos=i
पावकिः पावकि pos=n,g=m,c=1,n=s
जहि हा pos=v,p=2,n=s,l=lot
शत्रून् शत्रु pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
वीर वीर pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
दानवान् दानव pos=n,g=m,c=2,n=p
इव इव pos=i