Original

दुर्योधन उवाच ।सेनापत्येन वरये त्वामहं मातुलातुलम् ।सोऽस्मान्पाहि युधां श्रेष्ठ स्कन्दो देवानिवाहवे ॥ २६ ॥

Segmented

दुर्योधन उवाच सेनापत्येन वरये त्वाम् अहम् मातुलैः अतुलम् सो ऽस्मान् पाहि युधाम् श्रेष्ठ स्कन्दो देवान् इव आहवे

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सेनापत्येन सेनापत्य pos=n,g=n,c=3,n=s
वरये वरय् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
मातुलैः मातुल pos=n,g=m,c=8,n=s
अतुलम् अतुल pos=a,g=m,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽस्मान् मद् pos=n,g=m,c=2,n=p
पाहि पा pos=v,p=2,n=s,l=lot
युधाम् युध् pos=n,g=m,c=6,n=p
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
स्कन्दो स्कन्द pos=n,g=m,c=1,n=s
देवान् देव pos=n,g=m,c=2,n=p
इव इव pos=i
आहवे आहव pos=n,g=m,c=7,n=s