Original

शल्य उवाच ।यत्तु मां मन्यसे राजन्कुरुराज करोमि तत् ।त्वत्प्रियार्थं हि मे सर्वं प्राणा राज्यं धनानि च ॥ २५ ॥

Segmented

शल्य उवाच यत् तु माम् मन्यसे राजन् कुरु-राज करोमि तत् त्वद्-प्रिय-अर्थम् हि मे सर्वम् प्राणा राज्यम् धनानि च

Analysis

Word Lemma Parse
शल्य शल्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यत् यद् pos=n,g=n,c=2,n=s
तु तु pos=i
माम् मद् pos=n,g=,c=2,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
कुरु कुरु pos=n,comp=y
राज राज pos=n,g=m,c=8,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
त्वद् त्वद् pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
प्राणा प्राण pos=n,g=m,c=1,n=p
राज्यम् राज्य pos=n,g=n,c=1,n=s
धनानि धन pos=n,g=n,c=1,n=p
pos=i