Original

स भवानस्तु नः शूरः प्रणेता वाहिनीमुखे ।रणं च याते भवति पाण्डवा मन्दचेतसः ।भविष्यन्ति सहामात्याः पाञ्चालाश्च निरुद्यमाः ॥ २४ ॥

Segmented

स भवान् अस्तु नः शूरः प्रणेता वाहिनी-मुखे रणम् च याते भवति पाण्डवा मन्द-चेतसः भविष्यन्ति सह अमात्याः पाञ्चालाः च निरुद्यमाः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
नः मद् pos=n,g=,c=6,n=p
शूरः शूर pos=n,g=m,c=1,n=s
प्रणेता प्रणेतृ pos=n,g=m,c=1,n=s
वाहिनी वाहिनी pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
रणम् रण pos=n,g=m,c=2,n=s
pos=i
याते या pos=va,g=m,c=7,n=s,f=part
भवति भवत् pos=a,g=m,c=7,n=s
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
मन्द मन्द pos=a,comp=y
चेतसः चेतस् pos=n,g=m,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
सह सह pos=i
अमात्याः अमात्य pos=n,g=m,c=1,n=p
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
pos=i
निरुद्यमाः निरुद्यम pos=a,g=m,c=1,n=p