Original

अयं स कालः संप्राप्तो मित्राणां मित्रवत्सल ।यत्र मित्रममित्रं वा परीक्षन्ते बुधा जनाः ॥ २३ ॥

Segmented

अयम् स कालः सम्प्राप्तो मित्राणाम् मित्र-वत्सल यत्र मित्रम् अमित्रम् वा परीक्षन्ते बुधा जनाः

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कालः काल pos=n,g=m,c=1,n=s
सम्प्राप्तो सम्प्राप् pos=va,g=m,c=1,n=s,f=part
मित्राणाम् मित्र pos=n,g=m,c=6,n=p
मित्र मित्र pos=n,comp=y
वत्सल वत्सल pos=a,g=m,c=8,n=s
यत्र यत्र pos=i
मित्रम् मित्र pos=n,g=m,c=2,n=s
अमित्रम् अमित्र pos=n,g=m,c=2,n=s
वा वा pos=i
परीक्षन्ते परीक्ष् pos=v,p=3,n=p,l=lat
बुधा बुध pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p