Original

ततो दुर्योधनः शल्यं भूमौ स्थित्वा रथे स्थितम् ।उवाच प्राञ्जलिर्भूत्वा रामभीष्मसमं रणे ॥ २२ ॥

Segmented

ततो दुर्योधनः शल्यम् भूमौ स्थित्वा रथे स्थितम् उवाच प्राञ्जलिः भूत्वा राम-भीष्म-समम् रणे

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
शल्यम् शल्य pos=n,g=m,c=2,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
स्थित्वा स्था pos=vi
रथे रथ pos=n,g=m,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
उवाच वच् pos=v,p=3,n=s,l=lit
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
राम राम pos=n,comp=y
भीष्म भीष्म pos=n,comp=y
समम् सम pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s