Original

तथोक्ते द्रोणपुत्रेण सर्व एव नराधिपाः ।परिवार्य स्थिताः शल्यं जयशब्दांश्च चक्रिरे ।युद्धाय च मतिं चक्रूरावेशं च परं ययुः ॥ २१ ॥

Segmented

तथा उक्ते द्रोणपुत्रेण सर्व एव नराधिपाः परिवार्य स्थिताः शल्यम् जय-शब्दान् च चक्रिरे

Analysis

Word Lemma Parse
तथा तथा pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
द्रोणपुत्रेण द्रोणपुत्र pos=n,g=m,c=3,n=s
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
नराधिपाः नराधिप pos=n,g=m,c=1,n=p
परिवार्य परिवारय् pos=vi
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
शल्यम् शल्य pos=n,g=m,c=2,n=s
जय जय pos=n,comp=y
शब्दान् शब्द pos=n,g=m,c=2,n=p
pos=i
चक्रिरे कृ pos=v,p=3,n=p,l=lit