Original

एनं सेनापतिं कृत्वा नृपतिं नृपसत्तम ।शक्यः प्राप्तुं जयोऽस्माभिर्देवैः स्कन्दमिवाजितम् ॥ २० ॥

Segmented

एनम् सेनापतिम् कृत्वा नृपतिम् नृप-सत्तम शक्यः प्राप्तुम् जयो ऽस्माभिः देवैः स्कन्दम् इव अजितम्

Analysis

Word Lemma Parse
एनम् एनद् pos=n,g=m,c=2,n=s
सेनापतिम् सेनापति pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
नृपतिम् नृपति pos=n,g=m,c=2,n=s
नृप नृप pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
शक्यः शक्य pos=a,g=m,c=1,n=s
प्राप्तुम् प्राप् pos=vi
जयो जय pos=n,g=m,c=1,n=s
ऽस्माभिः मद् pos=n,g=,c=3,n=p
देवैः देव pos=n,g=m,c=3,n=p
स्कन्दम् स्कन्द pos=n,g=m,c=2,n=s
इव इव pos=i
अजितम् अजित pos=a,g=m,c=2,n=s