Original

शल्यश्च चित्रसेनश्च शकुनिश्च महारथः ।अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः ॥ २ ॥

Segmented

शल्यः च चित्रसेनः च शकुनिः च महा-रथः अश्वत्थामा कृपः च एव कृतवर्मा च सात्वतः

Analysis

Word Lemma Parse
शल्यः शल्य pos=n,g=m,c=1,n=s
pos=i
चित्रसेनः चित्रसेन pos=n,g=m,c=1,n=s
pos=i
शकुनिः शकुनि pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
सात्वतः सात्वत pos=n,g=m,c=1,n=s