Original

भागिनेयान्निजांस्त्यक्त्वा कृतज्ञोऽस्मानुपागतः ।महासेनो महाबाहुर्महासेन इवापरः ॥ १९ ॥

Segmented

भागिनेयान् निजान् त्यक्त्वा कृतज्ञो ऽस्मान् उपागतः महा-सेनः महा-बाहुः महासेन इव अपरः

Analysis

Word Lemma Parse
भागिनेयान् भागिनेय pos=n,g=m,c=2,n=p
निजान् निज pos=a,g=m,c=2,n=p
त्यक्त्वा त्यज् pos=vi
कृतज्ञो कृतज्ञ pos=a,g=m,c=1,n=s
ऽस्मान् मद् pos=n,g=m,c=2,n=p
उपागतः उपागम् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
सेनः सेना pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
महासेन महासेन pos=n,g=m,c=1,n=s
इव इव pos=i
अपरः अपर pos=n,g=m,c=1,n=s