Original

द्रौणिरुवाच ।अयं कुलेन वीर्येण तेजसा यशसा श्रिया ।सर्वैर्गुणैः समुदितः शल्यो नोऽस्तु चमूपतिः ॥ १८ ॥

Segmented

द्रौणिः उवाच अयम् कुलेन वीर्येण तेजसा यशसा श्रिया सर्वैः गुणैः समुदितः शल्यो नो ऽस्तु चमूपतिः

Analysis

Word Lemma Parse
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अयम् इदम् pos=n,g=m,c=1,n=s
कुलेन कुल pos=n,g=n,c=3,n=s
वीर्येण वीर्य pos=n,g=n,c=3,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
यशसा यशस् pos=n,g=n,c=3,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
समुदितः समुदि pos=va,g=m,c=1,n=s,f=part
शल्यो शल्य pos=n,g=m,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
ऽस्तु अस् pos=v,p=3,n=s,l=lot
चमूपतिः चमूपति pos=n,g=m,c=1,n=s