Original

यं पुरस्कृत्य सहिता युधि जेष्याम पाण्डवान् ।गुरुपुत्रोऽद्य सर्वेषामस्माकं परमा गतिः ।भवांस्तस्मान्नियोगात्ते कोऽस्तु सेनापतिर्मम ॥ १७ ॥

Segmented

यम् पुरस्कृत्य सहिता युधि जेष्याम पाण्डवान् गुरु-पुत्रः ऽद्य सर्वेषाम् अस्माकम् परमा गतिः भवान् तस्मात् नियोगात् ते को ऽस्तु सेनापतिः मम

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
सहिता सहित pos=a,g=m,c=1,n=p
युधि युध् pos=n,g=f,c=7,n=s
जेष्याम जि pos=v,p=1,n=p,l=lrn
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
गुरु गुरु pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ऽद्य अद्य pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
अस्माकम् मद् pos=n,g=,c=6,n=p
परमा परम pos=a,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
नियोगात् नियोग pos=n,g=m,c=5,n=s
ते त्वद् pos=n,g=,c=6,n=s
को pos=n,g=m,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
सेनापतिः सेनापति pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s