Original

तमप्रतिमकर्माणं रूपेणासदृशं भुवि ।पारगं सर्वविद्यानां गुणार्णवमनिन्दितम् ।तमभ्येत्यात्मजस्तुभ्यमश्वत्थामानमब्रवीत् ॥ १६ ॥

Segmented

तम् अप्रतिम-कर्माणम् रूपेण असदृशम् भुवि पारगम् सर्व-विद्यानाम् गुण-अर्णवम् अनिन्दितम् तम् अभ्येति आत्मजः ते अश्वत्थामानम् अब्रवीत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अप्रतिम अप्रतिम pos=a,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
असदृशम् असदृश pos=a,g=m,c=2,n=s
भुवि भू pos=n,g=f,c=7,n=s
पारगम् पारग pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
विद्यानाम् विद्या pos=n,g=f,c=6,n=p
गुण गुण pos=n,comp=y
अर्णवम् अर्णव pos=n,g=m,c=2,n=s
अनिन्दितम् अनिन्दित pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अभ्येति अभी pos=v,p=3,n=s,l=lat
आत्मजः आत्मज pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
अश्वत्थामानम् अश्वत्थामन् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan