Original

दशाङ्गं यश्चतुष्पादमिष्वस्त्रं वेद तत्त्वतः ।साङ्गांश्च चतुरो वेदान्सम्यगाख्यानपञ्चमान् ॥ १४ ॥

Segmented

दश-अङ्गम् यः चतुष्पादम् इष्वस्त्रम् वेद तत्त्वतः स अङ्गान् च चतुरो वेदान् सम्यग् आख्यान-पञ्चमान्

Analysis

Word Lemma Parse
दश दशन् pos=n,comp=y
अङ्गम् अङ्ग pos=n,g=n,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
चतुष्पादम् चतुष्पाद pos=a,g=n,c=2,n=s
इष्वस्त्रम् इष्वस्त्र pos=n,g=n,c=2,n=s
वेद विद् pos=v,p=3,n=s,l=lit
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
pos=i
अङ्गान् अङ्ग pos=n,g=m,c=2,n=p
pos=i
चतुरो चतुर् pos=n,g=m,c=2,n=p
वेदान् वेद pos=n,g=m,c=2,n=p
सम्यग् सम्यक् pos=i
आख्यान आख्यान pos=n,comp=y
पञ्चमान् पञ्चम pos=a,g=m,c=2,n=p