Original

सर्वलक्षणसंपन्नं निपुणं श्रुतिसागरम् ।जेतारं तरसारीणामजेयं शत्रुभिर्बलात् ॥ १३ ॥

Segmented

सर्व-लक्षण-सम्पन्नम् निपुणम् श्रुति-सागरम् जेतारम् तरसा अरीणाम् अजेयम् शत्रुभिः बलात्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
लक्षण लक्षण pos=n,comp=y
सम्पन्नम् सम्पद् pos=va,g=m,c=2,n=s,f=part
निपुणम् निपुण pos=a,g=m,c=2,n=s
श्रुति श्रुति pos=n,comp=y
सागरम् सागर pos=n,g=m,c=2,n=s
जेतारम् जेतृ pos=a,g=m,c=2,n=s
तरसा तरस् pos=n,g=n,c=3,n=s
अरीणाम् अरि pos=n,g=m,c=6,n=p
अजेयम् अजेय pos=a,g=m,c=2,n=s
शत्रुभिः शत्रु pos=n,g=m,c=3,n=p
बलात् बल pos=n,g=n,c=5,n=s