Original

सुवृत्तोरुकटीजङ्घं सुपादं स्वङ्गुलीनखम् ।स्मृत्वा स्मृत्वैव च गुणान्धात्रा यत्नाद्विनिर्मितम् ॥ १२ ॥

Segmented

सु वृत्त-ऊरू-कटि-जङ्घम् सु पादम् सु अङ्गुलि-नखम् स्मृत्वा स्मृत्वा एव च गुणान् धात्रा यत्नाद् विनिर्मितम्

Analysis

Word Lemma Parse
सु सु pos=i
वृत्त वृत्त pos=a,comp=y
ऊरू ऊरु pos=n,comp=y
कटि कटि pos=n,comp=y
जङ्घम् जङ्घा pos=n,g=m,c=2,n=s
सु सु pos=i
पादम् पाद pos=n,g=m,c=2,n=s
सु सु pos=i
अङ्गुलि अङ्गुलि pos=n,comp=y
नखम् नख pos=n,g=m,c=2,n=s
स्मृत्वा स्मृ pos=vi
स्मृत्वा स्मृ pos=vi
एव एव pos=i
pos=i
गुणान् गुण pos=n,g=m,c=2,n=p
धात्रा धातृ pos=n,g=m,c=3,n=s
यत्नाद् यत्न pos=n,g=m,c=5,n=s
विनिर्मितम् विनिर्मा pos=va,g=m,c=2,n=s,f=part