Original

कान्तिरूपमुखैश्वर्यैस्त्रिभिश्चन्द्रमसोपमम् ।काञ्चनोपलसंघातैः सदृशं श्लिष्टसंधिकम् ॥ ११ ॥

Segmented

कान्ति-रूप-मुख-ऐश्वर्यैः त्रिभिः चन्द्रमसा उपमम् काञ्चन-उपल-संघातैः सदृशम् श्लिष्ट-संधिकम्

Analysis

Word Lemma Parse
कान्ति कान्ति pos=n,comp=y
रूप रूप pos=n,comp=y
मुख मुख pos=n,comp=y
ऐश्वर्यैः ऐश्वर्य pos=n,g=n,c=3,n=p
त्रिभिः त्रि pos=n,g=n,c=3,n=p
चन्द्रमसा चन्द्रमस् pos=n,g=m,c=3,n=s
उपमम् उपम pos=a,g=m,c=2,n=s
काञ्चन काञ्चन pos=n,comp=y
उपल उपल pos=n,comp=y
संघातैः संघात pos=n,g=m,c=3,n=p
सदृशम् सदृश pos=a,g=m,c=2,n=s
श्लिष्ट श्लिष् pos=va,comp=y,f=part
संधिकम् संधिक pos=n,g=m,c=2,n=s