Original

जवे बले च सदृशमरुणानुजवातयोः ।आदित्यस्य त्विषा तुल्यं बुद्ध्या चोशनसा समम् ॥ १० ॥

Segmented

जवे बले च सदृशम् अरुणानुज-वातयोः आदित्यस्य त्विषा तुल्यम् बुद्ध्या च उशनसा समम्

Analysis

Word Lemma Parse
जवे जव pos=n,g=m,c=7,n=s
बले बल pos=n,g=m,c=7,n=s
pos=i
सदृशम् सदृश pos=a,g=m,c=2,n=s
अरुणानुज अरुणानुज pos=n,comp=y
वातयोः वात pos=n,g=m,c=6,n=d
आदित्यस्य आदित्य pos=n,g=m,c=6,n=s
त्विषा त्विष् pos=n,g=f,c=3,n=s
तुल्यम् तुल्य pos=a,g=m,c=2,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
pos=i
उशनसा उशनस् pos=n,g=m,c=3,n=s
समम् सम pos=n,g=m,c=2,n=s