Original

संजय उवाच ।अथ हैमवते प्रस्थे स्थित्वा युद्धाभिनन्दिनः ।सर्व एव महाराज योधास्तत्र समागताः ॥ १ ॥

Segmented

संजय उवाच अथ हैमवते प्रस्थे स्थित्वा युद्ध-अभिनन्दिनः सर्व एव महा-राज योधाः तत्र समागताः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
हैमवते हैमवत pos=a,g=m,c=7,n=s
प्रस्थे प्रस्थ pos=n,g=m,c=7,n=s
स्थित्वा स्था pos=vi
युद्ध युद्ध pos=n,comp=y
अभिनन्दिनः अभिनन्दिन् pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
योधाः योध pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
समागताः समागम् pos=va,g=m,c=1,n=p,f=part