Original

आहारकाले मतिमान्परिव्राड्जनमेजय ।उपातिष्ठत धर्मज्ञो भैक्षकाले स देवलम् ॥ ९ ॥

Segmented

आहार-काले मतिमान् परिव्राड् जनमेजय उपातिष्ठत धर्म-ज्ञः भैक्ष-काले स देवलम्

Analysis

Word Lemma Parse
आहार आहार pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
मतिमान् मतिमत् pos=a,g=m,c=1,n=s
परिव्राड् परिव्राज् pos=n,g=m,c=1,n=s
जनमेजय जनमेजय pos=n,g=m,c=8,n=s
उपातिष्ठत उपस्था pos=v,p=3,n=s,l=lan
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
भैक्ष भैक्ष pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
देवलम् देवल pos=n,g=m,c=2,n=s